Declension table of ?sphurayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesphurayiṣyamāṇā sphurayiṣyamāṇe sphurayiṣyamāṇāḥ
Vocativesphurayiṣyamāṇe sphurayiṣyamāṇe sphurayiṣyamāṇāḥ
Accusativesphurayiṣyamāṇām sphurayiṣyamāṇe sphurayiṣyamāṇāḥ
Instrumentalsphurayiṣyamāṇayā sphurayiṣyamāṇābhyām sphurayiṣyamāṇābhiḥ
Dativesphurayiṣyamāṇāyai sphurayiṣyamāṇābhyām sphurayiṣyamāṇābhyaḥ
Ablativesphurayiṣyamāṇāyāḥ sphurayiṣyamāṇābhyām sphurayiṣyamāṇābhyaḥ
Genitivesphurayiṣyamāṇāyāḥ sphurayiṣyamāṇayoḥ sphurayiṣyamāṇānām
Locativesphurayiṣyamāṇāyām sphurayiṣyamāṇayoḥ sphurayiṣyamāṇāsu

Adverb -sphurayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria