Declension table of ?sphurayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphurayiṣyamāṇam sphurayiṣyamāṇe sphurayiṣyamāṇāni
Vocativesphurayiṣyamāṇa sphurayiṣyamāṇe sphurayiṣyamāṇāni
Accusativesphurayiṣyamāṇam sphurayiṣyamāṇe sphurayiṣyamāṇāni
Instrumentalsphurayiṣyamāṇena sphurayiṣyamāṇābhyām sphurayiṣyamāṇaiḥ
Dativesphurayiṣyamāṇāya sphurayiṣyamāṇābhyām sphurayiṣyamāṇebhyaḥ
Ablativesphurayiṣyamāṇāt sphurayiṣyamāṇābhyām sphurayiṣyamāṇebhyaḥ
Genitivesphurayiṣyamāṇasya sphurayiṣyamāṇayoḥ sphurayiṣyamāṇānām
Locativesphurayiṣyamāṇe sphurayiṣyamāṇayoḥ sphurayiṣyamāṇeṣu

Compound sphurayiṣyamāṇa -

Adverb -sphurayiṣyamāṇam -sphurayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria