Declension table of ?sphurayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesphurayiṣyamāṇaḥ sphurayiṣyamāṇau sphurayiṣyamāṇāḥ
Vocativesphurayiṣyamāṇa sphurayiṣyamāṇau sphurayiṣyamāṇāḥ
Accusativesphurayiṣyamāṇam sphurayiṣyamāṇau sphurayiṣyamāṇān
Instrumentalsphurayiṣyamāṇena sphurayiṣyamāṇābhyām sphurayiṣyamāṇaiḥ sphurayiṣyamāṇebhiḥ
Dativesphurayiṣyamāṇāya sphurayiṣyamāṇābhyām sphurayiṣyamāṇebhyaḥ
Ablativesphurayiṣyamāṇāt sphurayiṣyamāṇābhyām sphurayiṣyamāṇebhyaḥ
Genitivesphurayiṣyamāṇasya sphurayiṣyamāṇayoḥ sphurayiṣyamāṇānām
Locativesphurayiṣyamāṇe sphurayiṣyamāṇayoḥ sphurayiṣyamāṇeṣu

Compound sphurayiṣyamāṇa -

Adverb -sphurayiṣyamāṇam -sphurayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria