Declension table of ?sphurayamāṇa

Deva

MasculineSingularDualPlural
Nominativesphurayamāṇaḥ sphurayamāṇau sphurayamāṇāḥ
Vocativesphurayamāṇa sphurayamāṇau sphurayamāṇāḥ
Accusativesphurayamāṇam sphurayamāṇau sphurayamāṇān
Instrumentalsphurayamāṇena sphurayamāṇābhyām sphurayamāṇaiḥ sphurayamāṇebhiḥ
Dativesphurayamāṇāya sphurayamāṇābhyām sphurayamāṇebhyaḥ
Ablativesphurayamāṇāt sphurayamāṇābhyām sphurayamāṇebhyaḥ
Genitivesphurayamāṇasya sphurayamāṇayoḥ sphurayamāṇānām
Locativesphurayamāṇe sphurayamāṇayoḥ sphurayamāṇeṣu

Compound sphurayamāṇa -

Adverb -sphurayamāṇam -sphurayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria