सुबन्तावली ?स्फुरदुल्काकृति

Roma

पुमान्एकद्विबहु
प्रथमास्फुरदुल्काकृतिः स्फुरदुल्काकृती स्फुरदुल्काकृतयः
सम्बोधनम्स्फुरदुल्काकृते स्फुरदुल्काकृती स्फुरदुल्काकृतयः
द्वितीयास्फुरदुल्काकृतिम् स्फुरदुल्काकृती स्फुरदुल्काकृतीन्
तृतीयास्फुरदुल्काकृतिना स्फुरदुल्काकृतिभ्याम् स्फुरदुल्काकृतिभिः
चतुर्थीस्फुरदुल्काकृतये स्फुरदुल्काकृतिभ्याम् स्फुरदुल्काकृतिभ्यः
पञ्चमीस्फुरदुल्काकृतेः स्फुरदुल्काकृतिभ्याम् स्फुरदुल्काकृतिभ्यः
षष्ठीस्फुरदुल्काकृतेः स्फुरदुल्काकृत्योः स्फुरदुल्काकृतीनाम्
सप्तमीस्फुरदुल्काकृतौ स्फुरदुल्काकृत्योः स्फुरदुल्काकृतिषु

समास स्फुरदुल्काकृति

अव्यय ॰स्फुरदुल्काकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria