सुबन्तावली ?स्फुरद्गन्ध

Roma

पुमान्एकद्विबहु
प्रथमास्फुरद्गन्धः स्फुरद्गन्धौ स्फुरद्गन्धाः
सम्बोधनम्स्फुरद्गन्ध स्फुरद्गन्धौ स्फुरद्गन्धाः
द्वितीयास्फुरद्गन्धम् स्फुरद्गन्धौ स्फुरद्गन्धान्
तृतीयास्फुरद्गन्धेन स्फुरद्गन्धाभ्याम् स्फुरद्गन्धैः स्फुरद्गन्धेभिः
चतुर्थीस्फुरद्गन्धाय स्फुरद्गन्धाभ्याम् स्फुरद्गन्धेभ्यः
पञ्चमीस्फुरद्गन्धात् स्फुरद्गन्धाभ्याम् स्फुरद्गन्धेभ्यः
षष्ठीस्फुरद्गन्धस्य स्फुरद्गन्धयोः स्फुरद्गन्धानाम्
सप्तमीस्फुरद्गन्धे स्फुरद्गन्धयोः स्फुरद्गन्धेषु

समास स्फुरद्गन्ध

अव्यय ॰स्फुरद्गन्धम् ॰स्फुरद्गन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria