Declension table of ?sphuraṇīyā

Deva

FeminineSingularDualPlural
Nominativesphuraṇīyā sphuraṇīye sphuraṇīyāḥ
Vocativesphuraṇīye sphuraṇīye sphuraṇīyāḥ
Accusativesphuraṇīyām sphuraṇīye sphuraṇīyāḥ
Instrumentalsphuraṇīyayā sphuraṇīyābhyām sphuraṇīyābhiḥ
Dativesphuraṇīyāyai sphuraṇīyābhyām sphuraṇīyābhyaḥ
Ablativesphuraṇīyāyāḥ sphuraṇīyābhyām sphuraṇīyābhyaḥ
Genitivesphuraṇīyāyāḥ sphuraṇīyayoḥ sphuraṇīyānām
Locativesphuraṇīyāyām sphuraṇīyayoḥ sphuraṇīyāsu

Adverb -sphuraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria