Declension table of ?sphuraṇīya

Deva

NeuterSingularDualPlural
Nominativesphuraṇīyam sphuraṇīye sphuraṇīyāni
Vocativesphuraṇīya sphuraṇīye sphuraṇīyāni
Accusativesphuraṇīyam sphuraṇīye sphuraṇīyāni
Instrumentalsphuraṇīyena sphuraṇīyābhyām sphuraṇīyaiḥ
Dativesphuraṇīyāya sphuraṇīyābhyām sphuraṇīyebhyaḥ
Ablativesphuraṇīyāt sphuraṇīyābhyām sphuraṇīyebhyaḥ
Genitivesphuraṇīyasya sphuraṇīyayoḥ sphuraṇīyānām
Locativesphuraṇīye sphuraṇīyayoḥ sphuraṇīyeṣu

Compound sphuraṇīya -

Adverb -sphuraṇīyam -sphuraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria