Declension table of ?sphuraṇīya

Deva

MasculineSingularDualPlural
Nominativesphuraṇīyaḥ sphuraṇīyau sphuraṇīyāḥ
Vocativesphuraṇīya sphuraṇīyau sphuraṇīyāḥ
Accusativesphuraṇīyam sphuraṇīyau sphuraṇīyān
Instrumentalsphuraṇīyena sphuraṇīyābhyām sphuraṇīyaiḥ sphuraṇīyebhiḥ
Dativesphuraṇīyāya sphuraṇīyābhyām sphuraṇīyebhyaḥ
Ablativesphuraṇīyāt sphuraṇīyābhyām sphuraṇīyebhyaḥ
Genitivesphuraṇīyasya sphuraṇīyayoḥ sphuraṇīyānām
Locativesphuraṇīye sphuraṇīyayoḥ sphuraṇīyeṣu

Compound sphuraṇīya -

Adverb -sphuraṇīyam -sphuraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria