Declension table of ?sphuṭitavyā

Deva

FeminineSingularDualPlural
Nominativesphuṭitavyā sphuṭitavye sphuṭitavyāḥ
Vocativesphuṭitavye sphuṭitavye sphuṭitavyāḥ
Accusativesphuṭitavyām sphuṭitavye sphuṭitavyāḥ
Instrumentalsphuṭitavyayā sphuṭitavyābhyām sphuṭitavyābhiḥ
Dativesphuṭitavyāyai sphuṭitavyābhyām sphuṭitavyābhyaḥ
Ablativesphuṭitavyāyāḥ sphuṭitavyābhyām sphuṭitavyābhyaḥ
Genitivesphuṭitavyāyāḥ sphuṭitavyayoḥ sphuṭitavyānām
Locativesphuṭitavyāyām sphuṭitavyayoḥ sphuṭitavyāsu

Adverb -sphuṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria