Declension table of ?sphuṭitavya

Deva

NeuterSingularDualPlural
Nominativesphuṭitavyam sphuṭitavye sphuṭitavyāni
Vocativesphuṭitavya sphuṭitavye sphuṭitavyāni
Accusativesphuṭitavyam sphuṭitavye sphuṭitavyāni
Instrumentalsphuṭitavyena sphuṭitavyābhyām sphuṭitavyaiḥ
Dativesphuṭitavyāya sphuṭitavyābhyām sphuṭitavyebhyaḥ
Ablativesphuṭitavyāt sphuṭitavyābhyām sphuṭitavyebhyaḥ
Genitivesphuṭitavyasya sphuṭitavyayoḥ sphuṭitavyānām
Locativesphuṭitavye sphuṭitavyayoḥ sphuṭitavyeṣu

Compound sphuṭitavya -

Adverb -sphuṭitavyam -sphuṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria