Declension table of ?sphuṭitavya

Deva

MasculineSingularDualPlural
Nominativesphuṭitavyaḥ sphuṭitavyau sphuṭitavyāḥ
Vocativesphuṭitavya sphuṭitavyau sphuṭitavyāḥ
Accusativesphuṭitavyam sphuṭitavyau sphuṭitavyān
Instrumentalsphuṭitavyena sphuṭitavyābhyām sphuṭitavyaiḥ sphuṭitavyebhiḥ
Dativesphuṭitavyāya sphuṭitavyābhyām sphuṭitavyebhyaḥ
Ablativesphuṭitavyāt sphuṭitavyābhyām sphuṭitavyebhyaḥ
Genitivesphuṭitavyasya sphuṭitavyayoḥ sphuṭitavyānām
Locativesphuṭitavye sphuṭitavyayoḥ sphuṭitavyeṣu

Compound sphuṭitavya -

Adverb -sphuṭitavyam -sphuṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria