Declension table of ?sphuṭitavat

Deva

NeuterSingularDualPlural
Nominativesphuṭitavat sphuṭitavantī sphuṭitavatī sphuṭitavanti
Vocativesphuṭitavat sphuṭitavantī sphuṭitavatī sphuṭitavanti
Accusativesphuṭitavat sphuṭitavantī sphuṭitavatī sphuṭitavanti
Instrumentalsphuṭitavatā sphuṭitavadbhyām sphuṭitavadbhiḥ
Dativesphuṭitavate sphuṭitavadbhyām sphuṭitavadbhyaḥ
Ablativesphuṭitavataḥ sphuṭitavadbhyām sphuṭitavadbhyaḥ
Genitivesphuṭitavataḥ sphuṭitavatoḥ sphuṭitavatām
Locativesphuṭitavati sphuṭitavatoḥ sphuṭitavatsu

Adverb -sphuṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria