Declension table of sphuṭita

Deva

NeuterSingularDualPlural
Nominativesphuṭitam sphuṭite sphuṭitāni
Vocativesphuṭita sphuṭite sphuṭitāni
Accusativesphuṭitam sphuṭite sphuṭitāni
Instrumentalsphuṭitena sphuṭitābhyām sphuṭitaiḥ
Dativesphuṭitāya sphuṭitābhyām sphuṭitebhyaḥ
Ablativesphuṭitāt sphuṭitābhyām sphuṭitebhyaḥ
Genitivesphuṭitasya sphuṭitayoḥ sphuṭitānām
Locativesphuṭite sphuṭitayoḥ sphuṭiteṣu

Compound sphuṭita -

Adverb -sphuṭitam -sphuṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria