Declension table of sphuṭita

Deva

MasculineSingularDualPlural
Nominativesphuṭitaḥ sphuṭitau sphuṭitāḥ
Vocativesphuṭita sphuṭitau sphuṭitāḥ
Accusativesphuṭitam sphuṭitau sphuṭitān
Instrumentalsphuṭitena sphuṭitābhyām sphuṭitaiḥ sphuṭitebhiḥ
Dativesphuṭitāya sphuṭitābhyām sphuṭitebhyaḥ
Ablativesphuṭitāt sphuṭitābhyām sphuṭitebhyaḥ
Genitivesphuṭitasya sphuṭitayoḥ sphuṭitānām
Locativesphuṭite sphuṭitayoḥ sphuṭiteṣu

Compound sphuṭita -

Adverb -sphuṭitam -sphuṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria