Declension table of ?sphuṭiṣyat

Deva

MasculineSingularDualPlural
Nominativesphuṭiṣyan sphuṭiṣyantau sphuṭiṣyantaḥ
Vocativesphuṭiṣyan sphuṭiṣyantau sphuṭiṣyantaḥ
Accusativesphuṭiṣyantam sphuṭiṣyantau sphuṭiṣyataḥ
Instrumentalsphuṭiṣyatā sphuṭiṣyadbhyām sphuṭiṣyadbhiḥ
Dativesphuṭiṣyate sphuṭiṣyadbhyām sphuṭiṣyadbhyaḥ
Ablativesphuṭiṣyataḥ sphuṭiṣyadbhyām sphuṭiṣyadbhyaḥ
Genitivesphuṭiṣyataḥ sphuṭiṣyatoḥ sphuṭiṣyatām
Locativesphuṭiṣyati sphuṭiṣyatoḥ sphuṭiṣyatsu

Compound sphuṭiṣyat -

Adverb -sphuṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria