Declension table of ?sphuṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativesphuṭiṣyantī sphuṭiṣyantyau sphuṭiṣyantyaḥ
Vocativesphuṭiṣyanti sphuṭiṣyantyau sphuṭiṣyantyaḥ
Accusativesphuṭiṣyantīm sphuṭiṣyantyau sphuṭiṣyantīḥ
Instrumentalsphuṭiṣyantyā sphuṭiṣyantībhyām sphuṭiṣyantībhiḥ
Dativesphuṭiṣyantyai sphuṭiṣyantībhyām sphuṭiṣyantībhyaḥ
Ablativesphuṭiṣyantyāḥ sphuṭiṣyantībhyām sphuṭiṣyantībhyaḥ
Genitivesphuṭiṣyantyāḥ sphuṭiṣyantyoḥ sphuṭiṣyantīnām
Locativesphuṭiṣyantyām sphuṭiṣyantyoḥ sphuṭiṣyantīṣu

Compound sphuṭiṣyanti - sphuṭiṣyantī -

Adverb -sphuṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria