सुबन्तावली ?स्फुटिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्फुटिष्यन्ती स्फुटिष्यन्त्यौ स्फुटिष्यन्त्यः
सम्बोधनम्स्फुटिष्यन्ति स्फुटिष्यन्त्यौ स्फुटिष्यन्त्यः
द्वितीयास्फुटिष्यन्तीम् स्फुटिष्यन्त्यौ स्फुटिष्यन्तीः
तृतीयास्फुटिष्यन्त्या स्फुटिष्यन्तीभ्याम् स्फुटिष्यन्तीभिः
चतुर्थीस्फुटिष्यन्त्यै स्फुटिष्यन्तीभ्याम् स्फुटिष्यन्तीभ्यः
पञ्चमीस्फुटिष्यन्त्याः स्फुटिष्यन्तीभ्याम् स्फुटिष्यन्तीभ्यः
षष्ठीस्फुटिष्यन्त्याः स्फुटिष्यन्त्योः स्फुटिष्यन्तीनाम्
सप्तमीस्फुटिष्यन्त्याम् स्फुटिष्यन्त्योः स्फुटिष्यन्तीषु

समास स्फुटिष्यन्ति स्फुटिष्यन्ती

अव्यय ॰स्फुटिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria