सुबन्तावली ?स्फुटतराक्षरा

Roma

स्त्रीएकद्विबहु
प्रथमास्फुटतराक्षरा स्फुटतराक्षरे स्फुटतराक्षराः
सम्बोधनम्स्फुटतराक्षरे स्फुटतराक्षरे स्फुटतराक्षराः
द्वितीयास्फुटतराक्षराम् स्फुटतराक्षरे स्फुटतराक्षराः
तृतीयास्फुटतराक्षरया स्फुटतराक्षराभ्याम् स्फुटतराक्षराभिः
चतुर्थीस्फुटतराक्षरायै स्फुटतराक्षराभ्याम् स्फुटतराक्षराभ्यः
पञ्चमीस्फुटतराक्षरायाः स्फुटतराक्षराभ्याम् स्फुटतराक्षराभ्यः
षष्ठीस्फुटतराक्षरायाः स्फुटतराक्षरयोः स्फुटतराक्षराणाम्
सप्तमीस्फुटतराक्षरायाम् स्फुटतराक्षरयोः स्फुटतराक्षरासु

अव्यय ॰स्फुटतराक्षरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria