Declension table of ?sphuṭat

Deva

MasculineSingularDualPlural
Nominativesphuṭan sphuṭantau sphuṭantaḥ
Vocativesphuṭan sphuṭantau sphuṭantaḥ
Accusativesphuṭantam sphuṭantau sphuṭataḥ
Instrumentalsphuṭatā sphuṭadbhyām sphuṭadbhiḥ
Dativesphuṭate sphuṭadbhyām sphuṭadbhyaḥ
Ablativesphuṭataḥ sphuṭadbhyām sphuṭadbhyaḥ
Genitivesphuṭataḥ sphuṭatoḥ sphuṭatām
Locativesphuṭati sphuṭatoḥ sphuṭatsu

Compound sphuṭat -

Adverb -sphuṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria