Declension table of sphuṭa

Deva

MasculineSingularDualPlural
Nominativesphuṭaḥ sphuṭau sphuṭāḥ
Vocativesphuṭa sphuṭau sphuṭāḥ
Accusativesphuṭam sphuṭau sphuṭān
Instrumentalsphuṭena sphuṭābhyām sphuṭaiḥ sphuṭebhiḥ
Dativesphuṭāya sphuṭābhyām sphuṭebhyaḥ
Ablativesphuṭāt sphuṭābhyām sphuṭebhyaḥ
Genitivesphuṭasya sphuṭayoḥ sphuṭānām
Locativesphuṭe sphuṭayoḥ sphuṭeṣu

Compound sphuṭa -

Adverb -sphuṭam -sphuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria