Declension table of ?sphuṭṭyamānā

Deva

FeminineSingularDualPlural
Nominativesphuṭṭyamānā sphuṭṭyamāne sphuṭṭyamānāḥ
Vocativesphuṭṭyamāne sphuṭṭyamāne sphuṭṭyamānāḥ
Accusativesphuṭṭyamānām sphuṭṭyamāne sphuṭṭyamānāḥ
Instrumentalsphuṭṭyamānayā sphuṭṭyamānābhyām sphuṭṭyamānābhiḥ
Dativesphuṭṭyamānāyai sphuṭṭyamānābhyām sphuṭṭyamānābhyaḥ
Ablativesphuṭṭyamānāyāḥ sphuṭṭyamānābhyām sphuṭṭyamānābhyaḥ
Genitivesphuṭṭyamānāyāḥ sphuṭṭyamānayoḥ sphuṭṭyamānānām
Locativesphuṭṭyamānāyām sphuṭṭyamānayoḥ sphuṭṭyamānāsu

Adverb -sphuṭṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria