Declension table of ?sphuṭṭyamāna

Deva

NeuterSingularDualPlural
Nominativesphuṭṭyamānam sphuṭṭyamāne sphuṭṭyamānāni
Vocativesphuṭṭyamāna sphuṭṭyamāne sphuṭṭyamānāni
Accusativesphuṭṭyamānam sphuṭṭyamāne sphuṭṭyamānāni
Instrumentalsphuṭṭyamānena sphuṭṭyamānābhyām sphuṭṭyamānaiḥ
Dativesphuṭṭyamānāya sphuṭṭyamānābhyām sphuṭṭyamānebhyaḥ
Ablativesphuṭṭyamānāt sphuṭṭyamānābhyām sphuṭṭyamānebhyaḥ
Genitivesphuṭṭyamānasya sphuṭṭyamānayoḥ sphuṭṭyamānānām
Locativesphuṭṭyamāne sphuṭṭyamānayoḥ sphuṭṭyamāneṣu

Compound sphuṭṭyamāna -

Adverb -sphuṭṭyamānam -sphuṭṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria