Declension table of ?sphuṭṭyamāna

Deva

MasculineSingularDualPlural
Nominativesphuṭṭyamānaḥ sphuṭṭyamānau sphuṭṭyamānāḥ
Vocativesphuṭṭyamāna sphuṭṭyamānau sphuṭṭyamānāḥ
Accusativesphuṭṭyamānam sphuṭṭyamānau sphuṭṭyamānān
Instrumentalsphuṭṭyamānena sphuṭṭyamānābhyām sphuṭṭyamānaiḥ sphuṭṭyamānebhiḥ
Dativesphuṭṭyamānāya sphuṭṭyamānābhyām sphuṭṭyamānebhyaḥ
Ablativesphuṭṭyamānāt sphuṭṭyamānābhyām sphuṭṭyamānebhyaḥ
Genitivesphuṭṭyamānasya sphuṭṭyamānayoḥ sphuṭṭyamānānām
Locativesphuṭṭyamāne sphuṭṭyamānayoḥ sphuṭṭyamāneṣu

Compound sphuṭṭyamāna -

Adverb -sphuṭṭyamānam -sphuṭṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria