Declension table of ?sphuṭṭitavatī

Deva

FeminineSingularDualPlural
Nominativesphuṭṭitavatī sphuṭṭitavatyau sphuṭṭitavatyaḥ
Vocativesphuṭṭitavati sphuṭṭitavatyau sphuṭṭitavatyaḥ
Accusativesphuṭṭitavatīm sphuṭṭitavatyau sphuṭṭitavatīḥ
Instrumentalsphuṭṭitavatyā sphuṭṭitavatībhyām sphuṭṭitavatībhiḥ
Dativesphuṭṭitavatyai sphuṭṭitavatībhyām sphuṭṭitavatībhyaḥ
Ablativesphuṭṭitavatyāḥ sphuṭṭitavatībhyām sphuṭṭitavatībhyaḥ
Genitivesphuṭṭitavatyāḥ sphuṭṭitavatyoḥ sphuṭṭitavatīnām
Locativesphuṭṭitavatyām sphuṭṭitavatyoḥ sphuṭṭitavatīṣu

Compound sphuṭṭitavati - sphuṭṭitavatī -

Adverb -sphuṭṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria