Declension table of ?sphuṭṭitavat

Deva

MasculineSingularDualPlural
Nominativesphuṭṭitavān sphuṭṭitavantau sphuṭṭitavantaḥ
Vocativesphuṭṭitavan sphuṭṭitavantau sphuṭṭitavantaḥ
Accusativesphuṭṭitavantam sphuṭṭitavantau sphuṭṭitavataḥ
Instrumentalsphuṭṭitavatā sphuṭṭitavadbhyām sphuṭṭitavadbhiḥ
Dativesphuṭṭitavate sphuṭṭitavadbhyām sphuṭṭitavadbhyaḥ
Ablativesphuṭṭitavataḥ sphuṭṭitavadbhyām sphuṭṭitavadbhyaḥ
Genitivesphuṭṭitavataḥ sphuṭṭitavatoḥ sphuṭṭitavatām
Locativesphuṭṭitavati sphuṭṭitavatoḥ sphuṭṭitavatsu

Compound sphuṭṭitavat -

Adverb -sphuṭṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria