Declension table of ?sphuṭṭita

Deva

NeuterSingularDualPlural
Nominativesphuṭṭitam sphuṭṭite sphuṭṭitāni
Vocativesphuṭṭita sphuṭṭite sphuṭṭitāni
Accusativesphuṭṭitam sphuṭṭite sphuṭṭitāni
Instrumentalsphuṭṭitena sphuṭṭitābhyām sphuṭṭitaiḥ
Dativesphuṭṭitāya sphuṭṭitābhyām sphuṭṭitebhyaḥ
Ablativesphuṭṭitāt sphuṭṭitābhyām sphuṭṭitebhyaḥ
Genitivesphuṭṭitasya sphuṭṭitayoḥ sphuṭṭitānām
Locativesphuṭṭite sphuṭṭitayoḥ sphuṭṭiteṣu

Compound sphuṭṭita -

Adverb -sphuṭṭitam -sphuṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria