Declension table of ?sphuṭṭita

Deva

MasculineSingularDualPlural
Nominativesphuṭṭitaḥ sphuṭṭitau sphuṭṭitāḥ
Vocativesphuṭṭita sphuṭṭitau sphuṭṭitāḥ
Accusativesphuṭṭitam sphuṭṭitau sphuṭṭitān
Instrumentalsphuṭṭitena sphuṭṭitābhyām sphuṭṭitaiḥ sphuṭṭitebhiḥ
Dativesphuṭṭitāya sphuṭṭitābhyām sphuṭṭitebhyaḥ
Ablativesphuṭṭitāt sphuṭṭitābhyām sphuṭṭitebhyaḥ
Genitivesphuṭṭitasya sphuṭṭitayoḥ sphuṭṭitānām
Locativesphuṭṭite sphuṭṭitayoḥ sphuṭṭiteṣu

Compound sphuṭṭita -

Adverb -sphuṭṭitam -sphuṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria