Declension table of ?sphuṭṭayitavyā

Deva

FeminineSingularDualPlural
Nominativesphuṭṭayitavyā sphuṭṭayitavye sphuṭṭayitavyāḥ
Vocativesphuṭṭayitavye sphuṭṭayitavye sphuṭṭayitavyāḥ
Accusativesphuṭṭayitavyām sphuṭṭayitavye sphuṭṭayitavyāḥ
Instrumentalsphuṭṭayitavyayā sphuṭṭayitavyābhyām sphuṭṭayitavyābhiḥ
Dativesphuṭṭayitavyāyai sphuṭṭayitavyābhyām sphuṭṭayitavyābhyaḥ
Ablativesphuṭṭayitavyāyāḥ sphuṭṭayitavyābhyām sphuṭṭayitavyābhyaḥ
Genitivesphuṭṭayitavyāyāḥ sphuṭṭayitavyayoḥ sphuṭṭayitavyānām
Locativesphuṭṭayitavyāyām sphuṭṭayitavyayoḥ sphuṭṭayitavyāsu

Adverb -sphuṭṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria