Declension table of ?sphuṭṭayitavya

Deva

NeuterSingularDualPlural
Nominativesphuṭṭayitavyam sphuṭṭayitavye sphuṭṭayitavyāni
Vocativesphuṭṭayitavya sphuṭṭayitavye sphuṭṭayitavyāni
Accusativesphuṭṭayitavyam sphuṭṭayitavye sphuṭṭayitavyāni
Instrumentalsphuṭṭayitavyena sphuṭṭayitavyābhyām sphuṭṭayitavyaiḥ
Dativesphuṭṭayitavyāya sphuṭṭayitavyābhyām sphuṭṭayitavyebhyaḥ
Ablativesphuṭṭayitavyāt sphuṭṭayitavyābhyām sphuṭṭayitavyebhyaḥ
Genitivesphuṭṭayitavyasya sphuṭṭayitavyayoḥ sphuṭṭayitavyānām
Locativesphuṭṭayitavye sphuṭṭayitavyayoḥ sphuṭṭayitavyeṣu

Compound sphuṭṭayitavya -

Adverb -sphuṭṭayitavyam -sphuṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria