Declension table of ?sphuṭṭayitavya

Deva

MasculineSingularDualPlural
Nominativesphuṭṭayitavyaḥ sphuṭṭayitavyau sphuṭṭayitavyāḥ
Vocativesphuṭṭayitavya sphuṭṭayitavyau sphuṭṭayitavyāḥ
Accusativesphuṭṭayitavyam sphuṭṭayitavyau sphuṭṭayitavyān
Instrumentalsphuṭṭayitavyena sphuṭṭayitavyābhyām sphuṭṭayitavyaiḥ sphuṭṭayitavyebhiḥ
Dativesphuṭṭayitavyāya sphuṭṭayitavyābhyām sphuṭṭayitavyebhyaḥ
Ablativesphuṭṭayitavyāt sphuṭṭayitavyābhyām sphuṭṭayitavyebhyaḥ
Genitivesphuṭṭayitavyasya sphuṭṭayitavyayoḥ sphuṭṭayitavyānām
Locativesphuṭṭayitavye sphuṭṭayitavyayoḥ sphuṭṭayitavyeṣu

Compound sphuṭṭayitavya -

Adverb -sphuṭṭayitavyam -sphuṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria