Declension table of ?sphuṭṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativesphuṭṭayiṣyat sphuṭṭayiṣyantī sphuṭṭayiṣyatī sphuṭṭayiṣyanti
Vocativesphuṭṭayiṣyat sphuṭṭayiṣyantī sphuṭṭayiṣyatī sphuṭṭayiṣyanti
Accusativesphuṭṭayiṣyat sphuṭṭayiṣyantī sphuṭṭayiṣyatī sphuṭṭayiṣyanti
Instrumentalsphuṭṭayiṣyatā sphuṭṭayiṣyadbhyām sphuṭṭayiṣyadbhiḥ
Dativesphuṭṭayiṣyate sphuṭṭayiṣyadbhyām sphuṭṭayiṣyadbhyaḥ
Ablativesphuṭṭayiṣyataḥ sphuṭṭayiṣyadbhyām sphuṭṭayiṣyadbhyaḥ
Genitivesphuṭṭayiṣyataḥ sphuṭṭayiṣyatoḥ sphuṭṭayiṣyatām
Locativesphuṭṭayiṣyati sphuṭṭayiṣyatoḥ sphuṭṭayiṣyatsu

Adverb -sphuṭṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria