सुबन्तावली ?स्फुट्टयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमास्फुट्टयिष्यन् स्फुट्टयिष्यन्तौ स्फुट्टयिष्यन्तः
सम्बोधनम्स्फुट्टयिष्यन् स्फुट्टयिष्यन्तौ स्फुट्टयिष्यन्तः
द्वितीयास्फुट्टयिष्यन्तम् स्फुट्टयिष्यन्तौ स्फुट्टयिष्यतः
तृतीयास्फुट्टयिष्यता स्फुट्टयिष्यद्भ्याम् स्फुट्टयिष्यद्भिः
चतुर्थीस्फुट्टयिष्यते स्फुट्टयिष्यद्भ्याम् स्फुट्टयिष्यद्भ्यः
पञ्चमीस्फुट्टयिष्यतः स्फुट्टयिष्यद्भ्याम् स्फुट्टयिष्यद्भ्यः
षष्ठीस्फुट्टयिष्यतः स्फुट्टयिष्यतोः स्फुट्टयिष्यताम्
सप्तमीस्फुट्टयिष्यति स्फुट्टयिष्यतोः स्फुट्टयिष्यत्सु

समास स्फुट्टयिष्यत्

अव्यय ॰स्फुट्टयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria