Declension table of ?sphuṭṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphuṭṭayiṣyamāṇam sphuṭṭayiṣyamāṇe sphuṭṭayiṣyamāṇāni
Vocativesphuṭṭayiṣyamāṇa sphuṭṭayiṣyamāṇe sphuṭṭayiṣyamāṇāni
Accusativesphuṭṭayiṣyamāṇam sphuṭṭayiṣyamāṇe sphuṭṭayiṣyamāṇāni
Instrumentalsphuṭṭayiṣyamāṇena sphuṭṭayiṣyamāṇābhyām sphuṭṭayiṣyamāṇaiḥ
Dativesphuṭṭayiṣyamāṇāya sphuṭṭayiṣyamāṇābhyām sphuṭṭayiṣyamāṇebhyaḥ
Ablativesphuṭṭayiṣyamāṇāt sphuṭṭayiṣyamāṇābhyām sphuṭṭayiṣyamāṇebhyaḥ
Genitivesphuṭṭayiṣyamāṇasya sphuṭṭayiṣyamāṇayoḥ sphuṭṭayiṣyamāṇānām
Locativesphuṭṭayiṣyamāṇe sphuṭṭayiṣyamāṇayoḥ sphuṭṭayiṣyamāṇeṣu

Compound sphuṭṭayiṣyamāṇa -

Adverb -sphuṭṭayiṣyamāṇam -sphuṭṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria