Declension table of ?sphuṭṭayat

Deva

MasculineSingularDualPlural
Nominativesphuṭṭayan sphuṭṭayantau sphuṭṭayantaḥ
Vocativesphuṭṭayan sphuṭṭayantau sphuṭṭayantaḥ
Accusativesphuṭṭayantam sphuṭṭayantau sphuṭṭayataḥ
Instrumentalsphuṭṭayatā sphuṭṭayadbhyām sphuṭṭayadbhiḥ
Dativesphuṭṭayate sphuṭṭayadbhyām sphuṭṭayadbhyaḥ
Ablativesphuṭṭayataḥ sphuṭṭayadbhyām sphuṭṭayadbhyaḥ
Genitivesphuṭṭayataḥ sphuṭṭayatoḥ sphuṭṭayatām
Locativesphuṭṭayati sphuṭṭayatoḥ sphuṭṭayatsu

Compound sphuṭṭayat -

Adverb -sphuṭṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria