Declension table of ?sphuṭṭayantī

Deva

FeminineSingularDualPlural
Nominativesphuṭṭayantī sphuṭṭayantyau sphuṭṭayantyaḥ
Vocativesphuṭṭayanti sphuṭṭayantyau sphuṭṭayantyaḥ
Accusativesphuṭṭayantīm sphuṭṭayantyau sphuṭṭayantīḥ
Instrumentalsphuṭṭayantyā sphuṭṭayantībhyām sphuṭṭayantībhiḥ
Dativesphuṭṭayantyai sphuṭṭayantībhyām sphuṭṭayantībhyaḥ
Ablativesphuṭṭayantyāḥ sphuṭṭayantībhyām sphuṭṭayantībhyaḥ
Genitivesphuṭṭayantyāḥ sphuṭṭayantyoḥ sphuṭṭayantīnām
Locativesphuṭṭayantyām sphuṭṭayantyoḥ sphuṭṭayantīṣu

Compound sphuṭṭayanti - sphuṭṭayantī -

Adverb -sphuṭṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria