Declension table of ?sphuṭṭayamānā

Deva

FeminineSingularDualPlural
Nominativesphuṭṭayamānā sphuṭṭayamāne sphuṭṭayamānāḥ
Vocativesphuṭṭayamāne sphuṭṭayamāne sphuṭṭayamānāḥ
Accusativesphuṭṭayamānām sphuṭṭayamāne sphuṭṭayamānāḥ
Instrumentalsphuṭṭayamānayā sphuṭṭayamānābhyām sphuṭṭayamānābhiḥ
Dativesphuṭṭayamānāyai sphuṭṭayamānābhyām sphuṭṭayamānābhyaḥ
Ablativesphuṭṭayamānāyāḥ sphuṭṭayamānābhyām sphuṭṭayamānābhyaḥ
Genitivesphuṭṭayamānāyāḥ sphuṭṭayamānayoḥ sphuṭṭayamānānām
Locativesphuṭṭayamānāyām sphuṭṭayamānayoḥ sphuṭṭayamānāsu

Adverb -sphuṭṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria