Declension table of ?sphuṭṭayamāna

Deva

MasculineSingularDualPlural
Nominativesphuṭṭayamānaḥ sphuṭṭayamānau sphuṭṭayamānāḥ
Vocativesphuṭṭayamāna sphuṭṭayamānau sphuṭṭayamānāḥ
Accusativesphuṭṭayamānam sphuṭṭayamānau sphuṭṭayamānān
Instrumentalsphuṭṭayamānena sphuṭṭayamānābhyām sphuṭṭayamānaiḥ sphuṭṭayamānebhiḥ
Dativesphuṭṭayamānāya sphuṭṭayamānābhyām sphuṭṭayamānebhyaḥ
Ablativesphuṭṭayamānāt sphuṭṭayamānābhyām sphuṭṭayamānebhyaḥ
Genitivesphuṭṭayamānasya sphuṭṭayamānayoḥ sphuṭṭayamānānām
Locativesphuṭṭayamāne sphuṭṭayamānayoḥ sphuṭṭayamāneṣu

Compound sphuṭṭayamāna -

Adverb -sphuṭṭayamānam -sphuṭṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria