सुबन्तावली ?स्फुण्टिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्फुण्टिष्यमाणः स्फुण्टिष्यमाणौ स्फुण्टिष्यमाणाः
सम्बोधनम्स्फुण्टिष्यमाण स्फुण्टिष्यमाणौ स्फुण्टिष्यमाणाः
द्वितीयास्फुण्टिष्यमाणम् स्फुण्टिष्यमाणौ स्फुण्टिष्यमाणान्
तृतीयास्फुण्टिष्यमाणेन स्फुण्टिष्यमाणाभ्याम् स्फुण्टिष्यमाणैः स्फुण्टिष्यमाणेभिः
चतुर्थीस्फुण्टिष्यमाणाय स्फुण्टिष्यमाणाभ्याम् स्फुण्टिष्यमाणेभ्यः
पञ्चमीस्फुण्टिष्यमाणात् स्फुण्टिष्यमाणाभ्याम् स्फुण्टिष्यमाणेभ्यः
षष्ठीस्फुण्टिष्यमाणस्य स्फुण्टिष्यमाणयोः स्फुण्टिष्यमाणानाम्
सप्तमीस्फुण्टिष्यमाणे स्फुण्टिष्यमाणयोः स्फुण्टिष्यमाणेषु

समास स्फुण्टिष्यमाण

अव्यय ॰स्फुण्टिष्यमाणम् ॰स्फुण्टिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria