Declension table of ?sphuṇṭayitavya

Deva

NeuterSingularDualPlural
Nominativesphuṇṭayitavyam sphuṇṭayitavye sphuṇṭayitavyāni
Vocativesphuṇṭayitavya sphuṇṭayitavye sphuṇṭayitavyāni
Accusativesphuṇṭayitavyam sphuṇṭayitavye sphuṇṭayitavyāni
Instrumentalsphuṇṭayitavyena sphuṇṭayitavyābhyām sphuṇṭayitavyaiḥ
Dativesphuṇṭayitavyāya sphuṇṭayitavyābhyām sphuṇṭayitavyebhyaḥ
Ablativesphuṇṭayitavyāt sphuṇṭayitavyābhyām sphuṇṭayitavyebhyaḥ
Genitivesphuṇṭayitavyasya sphuṇṭayitavyayoḥ sphuṇṭayitavyānām
Locativesphuṇṭayitavye sphuṇṭayitavyayoḥ sphuṇṭayitavyeṣu

Compound sphuṇṭayitavya -

Adverb -sphuṇṭayitavyam -sphuṇṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria