Declension table of ?sphuṇṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativesphuṇṭayiṣyat sphuṇṭayiṣyantī sphuṇṭayiṣyatī sphuṇṭayiṣyanti
Vocativesphuṇṭayiṣyat sphuṇṭayiṣyantī sphuṇṭayiṣyatī sphuṇṭayiṣyanti
Accusativesphuṇṭayiṣyat sphuṇṭayiṣyantī sphuṇṭayiṣyatī sphuṇṭayiṣyanti
Instrumentalsphuṇṭayiṣyatā sphuṇṭayiṣyadbhyām sphuṇṭayiṣyadbhiḥ
Dativesphuṇṭayiṣyate sphuṇṭayiṣyadbhyām sphuṇṭayiṣyadbhyaḥ
Ablativesphuṇṭayiṣyataḥ sphuṇṭayiṣyadbhyām sphuṇṭayiṣyadbhyaḥ
Genitivesphuṇṭayiṣyataḥ sphuṇṭayiṣyatoḥ sphuṇṭayiṣyatām
Locativesphuṇṭayiṣyati sphuṇṭayiṣyatoḥ sphuṇṭayiṣyatsu

Adverb -sphuṇṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria