Declension table of ?sphuṇṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativesphuṇṭayiṣyan sphuṇṭayiṣyantau sphuṇṭayiṣyantaḥ
Vocativesphuṇṭayiṣyan sphuṇṭayiṣyantau sphuṇṭayiṣyantaḥ
Accusativesphuṇṭayiṣyantam sphuṇṭayiṣyantau sphuṇṭayiṣyataḥ
Instrumentalsphuṇṭayiṣyatā sphuṇṭayiṣyadbhyām sphuṇṭayiṣyadbhiḥ
Dativesphuṇṭayiṣyate sphuṇṭayiṣyadbhyām sphuṇṭayiṣyadbhyaḥ
Ablativesphuṇṭayiṣyataḥ sphuṇṭayiṣyadbhyām sphuṇṭayiṣyadbhyaḥ
Genitivesphuṇṭayiṣyataḥ sphuṇṭayiṣyatoḥ sphuṇṭayiṣyatām
Locativesphuṇṭayiṣyati sphuṇṭayiṣyatoḥ sphuṇṭayiṣyatsu

Compound sphuṇṭayiṣyat -

Adverb -sphuṇṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria