सुबन्तावली ?स्फुण्टयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमास्फुण्टयिष्यन् स्फुण्टयिष्यन्तौ स्फुण्टयिष्यन्तः
सम्बोधनम्स्फुण्टयिष्यन् स्फुण्टयिष्यन्तौ स्फुण्टयिष्यन्तः
द्वितीयास्फुण्टयिष्यन्तम् स्फुण्टयिष्यन्तौ स्फुण्टयिष्यतः
तृतीयास्फुण्टयिष्यता स्फुण्टयिष्यद्भ्याम् स्फुण्टयिष्यद्भिः
चतुर्थीस्फुण्टयिष्यते स्फुण्टयिष्यद्भ्याम् स्फुण्टयिष्यद्भ्यः
पञ्चमीस्फुण्टयिष्यतः स्फुण्टयिष्यद्भ्याम् स्फुण्टयिष्यद्भ्यः
षष्ठीस्फुण्टयिष्यतः स्फुण्टयिष्यतोः स्फुण्टयिष्यताम्
सप्तमीस्फुण्टयिष्यति स्फुण्टयिष्यतोः स्फुण्टयिष्यत्सु

समास स्फुण्टयिष्यत्

अव्यय ॰स्फुण्टयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria