सुबन्तावली ?स्फुण्टयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्फुण्टयिष्यमाणः स्फुण्टयिष्यमाणौ स्फुण्टयिष्यमाणाः
सम्बोधनम्स्फुण्टयिष्यमाण स्फुण्टयिष्यमाणौ स्फुण्टयिष्यमाणाः
द्वितीयास्फुण्टयिष्यमाणम् स्फुण्टयिष्यमाणौ स्फुण्टयिष्यमाणान्
तृतीयास्फुण्टयिष्यमाणेन स्फुण्टयिष्यमाणाभ्याम् स्फुण्टयिष्यमाणैः स्फुण्टयिष्यमाणेभिः
चतुर्थीस्फुण्टयिष्यमाणाय स्फुण्टयिष्यमाणाभ्याम् स्फुण्टयिष्यमाणेभ्यः
पञ्चमीस्फुण्टयिष्यमाणात् स्फुण्टयिष्यमाणाभ्याम् स्फुण्टयिष्यमाणेभ्यः
षष्ठीस्फुण्टयिष्यमाणस्य स्फुण्टयिष्यमाणयोः स्फुण्टयिष्यमाणानाम्
सप्तमीस्फुण्टयिष्यमाणे स्फुण्टयिष्यमाणयोः स्फुण्टयिष्यमाणेषु

समास स्फुण्टयिष्यमाण

अव्यय ॰स्फुण्टयिष्यमाणम् ॰स्फुण्टयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria