Declension table of ?sphuṇṭayat

Deva

MasculineSingularDualPlural
Nominativesphuṇṭayan sphuṇṭayantau sphuṇṭayantaḥ
Vocativesphuṇṭayan sphuṇṭayantau sphuṇṭayantaḥ
Accusativesphuṇṭayantam sphuṇṭayantau sphuṇṭayataḥ
Instrumentalsphuṇṭayatā sphuṇṭayadbhyām sphuṇṭayadbhiḥ
Dativesphuṇṭayate sphuṇṭayadbhyām sphuṇṭayadbhyaḥ
Ablativesphuṇṭayataḥ sphuṇṭayadbhyām sphuṇṭayadbhyaḥ
Genitivesphuṇṭayataḥ sphuṇṭayatoḥ sphuṇṭayatām
Locativesphuṇṭayati sphuṇṭayatoḥ sphuṇṭayatsu

Compound sphuṇṭayat -

Adverb -sphuṇṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria