Declension table of ?sphuṇṭayantī

Deva

FeminineSingularDualPlural
Nominativesphuṇṭayantī sphuṇṭayantyau sphuṇṭayantyaḥ
Vocativesphuṇṭayanti sphuṇṭayantyau sphuṇṭayantyaḥ
Accusativesphuṇṭayantīm sphuṇṭayantyau sphuṇṭayantīḥ
Instrumentalsphuṇṭayantyā sphuṇṭayantībhyām sphuṇṭayantībhiḥ
Dativesphuṇṭayantyai sphuṇṭayantībhyām sphuṇṭayantībhyaḥ
Ablativesphuṇṭayantyāḥ sphuṇṭayantībhyām sphuṇṭayantībhyaḥ
Genitivesphuṇṭayantyāḥ sphuṇṭayantyoḥ sphuṇṭayantīnām
Locativesphuṇṭayantyām sphuṇṭayantyoḥ sphuṇṭayantīṣu

Compound sphuṇṭayanti - sphuṇṭayantī -

Adverb -sphuṇṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria