Declension table of ?sphuṇṭayamānā

Deva

FeminineSingularDualPlural
Nominativesphuṇṭayamānā sphuṇṭayamāne sphuṇṭayamānāḥ
Vocativesphuṇṭayamāne sphuṇṭayamāne sphuṇṭayamānāḥ
Accusativesphuṇṭayamānām sphuṇṭayamāne sphuṇṭayamānāḥ
Instrumentalsphuṇṭayamānayā sphuṇṭayamānābhyām sphuṇṭayamānābhiḥ
Dativesphuṇṭayamānāyai sphuṇṭayamānābhyām sphuṇṭayamānābhyaḥ
Ablativesphuṇṭayamānāyāḥ sphuṇṭayamānābhyām sphuṇṭayamānābhyaḥ
Genitivesphuṇṭayamānāyāḥ sphuṇṭayamānayoḥ sphuṇṭayamānānām
Locativesphuṇṭayamānāyām sphuṇṭayamānayoḥ sphuṇṭayamānāsu

Adverb -sphuṇṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria