Declension table of ?sphuṇṭayamāna

Deva

MasculineSingularDualPlural
Nominativesphuṇṭayamānaḥ sphuṇṭayamānau sphuṇṭayamānāḥ
Vocativesphuṇṭayamāna sphuṇṭayamānau sphuṇṭayamānāḥ
Accusativesphuṇṭayamānam sphuṇṭayamānau sphuṇṭayamānān
Instrumentalsphuṇṭayamānena sphuṇṭayamānābhyām sphuṇṭayamānaiḥ sphuṇṭayamānebhiḥ
Dativesphuṇṭayamānāya sphuṇṭayamānābhyām sphuṇṭayamānebhyaḥ
Ablativesphuṇṭayamānāt sphuṇṭayamānābhyām sphuṇṭayamānebhyaḥ
Genitivesphuṇṭayamānasya sphuṇṭayamānayoḥ sphuṇṭayamānānām
Locativesphuṇṭayamāne sphuṇṭayamānayoḥ sphuṇṭayamāneṣu

Compound sphuṇṭayamāna -

Adverb -sphuṇṭayamānam -sphuṇṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria