Declension table of ?sphuṇḍitavya

Deva

NeuterSingularDualPlural
Nominativesphuṇḍitavyam sphuṇḍitavye sphuṇḍitavyāni
Vocativesphuṇḍitavya sphuṇḍitavye sphuṇḍitavyāni
Accusativesphuṇḍitavyam sphuṇḍitavye sphuṇḍitavyāni
Instrumentalsphuṇḍitavyena sphuṇḍitavyābhyām sphuṇḍitavyaiḥ
Dativesphuṇḍitavyāya sphuṇḍitavyābhyām sphuṇḍitavyebhyaḥ
Ablativesphuṇḍitavyāt sphuṇḍitavyābhyām sphuṇḍitavyebhyaḥ
Genitivesphuṇḍitavyasya sphuṇḍitavyayoḥ sphuṇḍitavyānām
Locativesphuṇḍitavye sphuṇḍitavyayoḥ sphuṇḍitavyeṣu

Compound sphuṇḍitavya -

Adverb -sphuṇḍitavyam -sphuṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria