Declension table of ?sphuṇḍitavya

Deva

MasculineSingularDualPlural
Nominativesphuṇḍitavyaḥ sphuṇḍitavyau sphuṇḍitavyāḥ
Vocativesphuṇḍitavya sphuṇḍitavyau sphuṇḍitavyāḥ
Accusativesphuṇḍitavyam sphuṇḍitavyau sphuṇḍitavyān
Instrumentalsphuṇḍitavyena sphuṇḍitavyābhyām sphuṇḍitavyaiḥ sphuṇḍitavyebhiḥ
Dativesphuṇḍitavyāya sphuṇḍitavyābhyām sphuṇḍitavyebhyaḥ
Ablativesphuṇḍitavyāt sphuṇḍitavyābhyām sphuṇḍitavyebhyaḥ
Genitivesphuṇḍitavyasya sphuṇḍitavyayoḥ sphuṇḍitavyānām
Locativesphuṇḍitavye sphuṇḍitavyayoḥ sphuṇḍitavyeṣu

Compound sphuṇḍitavya -

Adverb -sphuṇḍitavyam -sphuṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria